Original

महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः ।तमग्निमुद्गिरन्वक्त्रात्पिबत्यापो महोदधौ ॥ २२ ॥

Segmented

महत् हय-शिरः भूत्वा यत् तद् वेद-विदः विदुः तम् अग्निम् उद्गिरन् वक्त्रात् पिबति अपः महोदधौ

Analysis

Word Lemma Parse
महत् महत् pos=a,g=n,c=1,n=s
हय हय pos=n,comp=y
शिरः शिरस् pos=n,g=n,c=1,n=s
भूत्वा भू pos=vi
यत् यद् pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वेद वेद pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit
तम् तद् pos=n,g=m,c=2,n=s
अग्निम् अग्नि pos=n,g=m,c=2,n=s
उद्गिरन् उद्गृ pos=va,g=m,c=1,n=s,f=part
वक्त्रात् वक्त्र pos=n,g=n,c=5,n=s
पिबति पा pos=v,p=3,n=s,l=lat
अपः अप् pos=n,g=m,c=2,n=p
महोदधौ महोदधि pos=n,g=m,c=7,n=s