Original

वसिष्ठ उवाच ।ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये ।उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ ॥ २१ ॥

Segmented

वसिष्ठ उवाच ततस् तम् क्रोध-जम् तात और्वो ऽग्निम् वरुणालये उत्ससर्ज स च एव अपः उपयुङ्क्ते महोदधौ

Analysis

Word Lemma Parse
वसिष्ठ वसिष्ठ pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
और्वो और्व pos=n,g=m,c=1,n=s
ऽग्निम् अग्नि pos=n,g=m,c=2,n=s
वरुणालये वरुणालय pos=n,g=m,c=7,n=s
उत्ससर्ज उत्सृज् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
अपः अप् pos=n,g=m,c=2,n=p
उपयुङ्क्ते उपयुज् pos=v,p=3,n=s,l=lat
महोदधौ महोदधि pos=n,g=m,c=7,n=s