Original

एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति ।न चैव सामरा लोका गमिष्यन्ति पराभवम् ॥ २० ॥

Segmented

एवम् प्रतिज्ञा सत्या इयम् ते अनघ भविष्यति न च एव स अमराः लोका गमिष्यन्ति पराभवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
प्रतिज्ञा प्रतिज्ञा pos=n,g=f,c=1,n=s
सत्या सत्य pos=a,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
अनघ अनघ pos=a,g=m,c=8,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
pos=i
pos=i
एव एव pos=i
pos=i
अमराः अमर pos=n,g=m,c=1,n=p
लोका लोक pos=n,g=m,c=1,n=p
गमिष्यन्ति गम् pos=v,p=3,n=p,l=lrt
पराभवम् पराभव pos=n,g=m,c=2,n=s