Original

वृथारोषप्रतिज्ञो हि नाहं जीवितुमुत्सहे ।अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम् ॥ २ ॥

Segmented

वृथा रोष-प्रतिज्ञः हि न अहम् जीवितुम् उत्सहे अनिस्तीर्णो हि माम् रोषो दहेद् अग्निः इव अरणिम्

Analysis

Word Lemma Parse
वृथा वृथा pos=i
रोष रोष pos=n,comp=y
प्रतिज्ञः प्रतिज्ञा pos=n,g=m,c=1,n=s
हि हि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
अनिस्तीर्णो अनिस्तीर्ण pos=a,g=m,c=1,n=s
हि हि pos=i
माम् मद् pos=n,g=,c=2,n=s
रोषो रोष pos=n,g=m,c=1,n=s
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
अरणिम् अरणि pos=n,g=f,c=2,n=s