Original

अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ ।मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः ॥ १९ ॥

Segmented

अयम् तिष्ठतु ते विप्र यदि इच्छसि महा-उदधौ मन्यु-जः ऽग्निः दहन्न् आपो लोका हि आपः-मयाः स्मृताः

Analysis

Word Lemma Parse
अयम् इदम् pos=n,g=m,c=1,n=s
तिष्ठतु स्था pos=v,p=3,n=s,l=lot
ते त्वद् pos=n,g=,c=6,n=s
विप्र विप्र pos=n,g=m,c=8,n=s
यदि यदि pos=i
इच्छसि इष् pos=v,p=2,n=s,l=lat
महा महत् pos=a,comp=y
उदधौ उदधि pos=n,g=m,c=7,n=s
मन्यु मन्यु pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
दहन्न् दह् pos=va,g=m,c=1,n=s,f=part
आपो अप् pos=n,g=m,c=2,n=p
लोका लोक pos=n,g=m,c=1,n=p
हि हि pos=i
आपः आपस् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
स्मृताः स्मृ pos=va,g=m,c=1,n=p,f=part