Original

आपोमयाः सर्वरसाः सर्वमापोमयं जगत् ।तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम ॥ १८ ॥

Segmented

आपः-मयाः सर्व-रसाः सर्वम् आपः-मयम् जगत् तस्माद् अप्सु विमुञ्च इमम् क्रोध-अग्निम् द्विजसत्तम

Analysis

Word Lemma Parse
आपः आपस् pos=n,comp=y
मयाः मय pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
रसाः रस pos=n,g=m,c=1,n=p
सर्वम् सर्व pos=n,g=n,c=1,n=s
आपः आपस् pos=n,comp=y
मयम् मय pos=a,g=n,c=1,n=s
जगत् जगन्त् pos=n,g=n,c=1,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
अप्सु अप् pos=n,g=n,c=7,n=p
विमुञ्च विमुच् pos=v,p=2,n=s,l=lot
इमम् इदम् pos=n,g=m,c=2,n=s
क्रोध क्रोध pos=n,comp=y
अग्निम् अग्नि pos=n,g=m,c=2,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s