Original

पितर ऊचुः ।य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति ।अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः ॥ १७ ॥

Segmented

पितर ऊचुः य एष मन्यु-जः ते ऽग्निः लोकान् आदातुम् इच्छति अप्सु तम् मुञ्च भद्रम् ते लोका ह्य् अप्सु प्रतिष्ठिताः

Analysis

Word Lemma Parse
पितर पितृ pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
यद् pos=n,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
जः pos=a,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आदातुम् आदा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
अप्सु अप् pos=n,g=n,c=7,n=p
तम् तद् pos=n,g=m,c=2,n=s
मुञ्च मुच् pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
लोका लोक pos=n,g=m,c=1,n=p
ह्य् हि pos=i
अप्सु अप् pos=n,g=n,c=7,n=p
प्रतिष्ठिताः प्रतिष्ठा pos=va,g=m,c=1,n=p,f=part