Original

भवतां च विजानामि सर्वलोकहितेप्सुताम् ।तस्माद्विदध्वं यच्छ्रेयो लोकानां मम चेश्वराः ॥ १६ ॥

Segmented

भवताम् च विजानामि सर्व-लोक-हित-ईप्सुताम् तस्माद् यत् श्रेयः यच्छ्रेयो लोकानाम् च ईश्वराः

Analysis

Word Lemma Parse
भवताम् भवत् pos=a,g=m,c=6,n=p
pos=i
विजानामि विज्ञा pos=v,p=1,n=s,l=lat
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
हित हित pos=n,comp=y
ईप्सुताम् ईप्सुता pos=n,g=f,c=2,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
यत् यद् pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
यच्छ्रेयो लोक pos=n,g=m,c=6,n=p
लोकानाम् मद् pos=n,g=,c=6,n=s
pos=i
ईश्वराः ईश्वर pos=n,g=m,c=8,n=p