Original

यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति ।दहेदेष च मामेव निगृहीतः स्वतेजसा ॥ १५ ॥

Segmented

यः च अयम् मन्यु-जः मे ऽग्निः लोकान् आदातुम् इच्छति दहेद् एष च माम् एव निगृहीतः स्व-तेजसा

Analysis

Word Lemma Parse
यः यद् pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
मन्यु मन्यु pos=n,comp=y
जः pos=a,g=m,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
आदातुम् आदा pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat
दहेद् दह् pos=v,p=3,n=s,l=vidhilin
एष एतद् pos=n,g=m,c=1,n=s
pos=i
माम् मद् pos=n,g=,c=2,n=s
एव एव pos=i
निगृहीतः निग्रह् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
तेजसा तेजस् pos=n,g=n,c=3,n=s