Original

जानन्नपि च यः पापं शक्तिमान्न नियच्छति ।ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते ॥ ११ ॥

Segmented

जानन्न् अपि च यः पापम् शक्तिमान् न नियच्छति ईशः सन् सो ऽपि तेन एव कर्मणा सम्प्रयुज्यते

Analysis

Word Lemma Parse
जानन्न् ज्ञा pos=va,g=m,c=1,n=s,f=part
अपि अपि pos=i
pos=i
यः यद् pos=n,g=m,c=1,n=s
पापम् पाप pos=n,g=n,c=2,n=s
शक्तिमान् शक्तिमत् pos=a,g=m,c=1,n=s
pos=i
नियच्छति नियम् pos=v,p=3,n=s,l=lat
ईशः ईश pos=a,g=m,c=1,n=s
सन् अस् pos=va,g=m,c=1,n=s,f=part
सो तद् pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
तेन तद् pos=n,g=n,c=3,n=s
एव एव pos=i
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
सम्प्रयुज्यते सम्प्रयुज् pos=v,p=3,n=s,l=lat