Original

यदा तु प्रतिषेद्धारं पापो न लभते क्वचित् ।तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु ॥ १० ॥

Segmented

यदा तु प्रतिषेद्धारम् पापो न लभते क्वचित् तिष्ठन्ति बहवो लोके तदा पापेषु कर्मसु

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
प्रतिषेद्धारम् प्रतिषेद्धृ pos=a,g=m,c=2,n=s
पापो पाप pos=a,g=m,c=1,n=s
pos=i
लभते लभ् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
तिष्ठन्ति स्था pos=v,p=3,n=p,l=lat
बहवो बहु pos=a,g=m,c=1,n=p
लोके लोक pos=n,g=m,c=7,n=s
तदा तदा pos=i
पापेषु पाप pos=a,g=n,c=7,n=p
कर्मसु कर्मन् pos=n,g=n,c=7,n=p