Original

और्व उवाच ।उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा ।सर्वलोकविनाशाय न सा मे वितथा भवेत् ॥ १ ॥

Segmented

और्व उवाच उक्तवान् अस्मि याम् क्रोधात् प्रतिज्ञाम् पितरः तदा सर्व-लोक-विनाशाय न सा मे वितथा भवेत्

Analysis

Word Lemma Parse
और्व और्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
याम् यद् pos=n,g=f,c=2,n=s
क्रोधात् क्रोध pos=n,g=m,c=5,n=s
प्रतिज्ञाम् प्रतिज्ञा pos=n,g=f,c=2,n=s
पितरः पितृ pos=n,g=m,c=8,n=p
तदा तदा pos=i
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
pos=i
सा तद् pos=n,g=f,c=1,n=s
मे मद् pos=n,g=,c=6,n=s
वितथा वितथ pos=a,g=f,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin