Original

चक्षूंषि प्रतिलभ्याथ प्रतिजग्मुस्ततो नृपाः ।भार्गवस्तु मुनिर्मेने सर्वलोकपराभवम् ॥ ९ ॥

Segmented

चक्षूंषि प्रतिलभ्य अथ प्रतिजग्मुः ततस् नृपाः भार्गवः तु मुनिः मेने सर्व-लोक-पराभवम्

Analysis

Word Lemma Parse
चक्षूंषि चक्षुस् pos=n,g=n,c=2,n=p
प्रतिलभ्य प्रतिलभ् pos=vi
अथ अथ pos=i
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
ततस् ततस् pos=i
नृपाः नृप pos=n,g=m,c=1,n=p
भार्गवः भार्गव pos=n,g=m,c=1,n=s
तु तु pos=i
मुनिः मुनि pos=n,g=m,c=1,n=s
मेने मन् pos=v,p=3,n=s,l=lit
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पराभवम् पराभव pos=n,g=m,c=2,n=s