Original

अनेनैव च विख्यातो नाम्ना लोकेषु सत्तमः ।स और्व इति विप्रर्षिरूरुं भित्त्वा व्यजायत ॥ ८ ॥

Segmented

अनेन एव च विख्यातो नाम्ना लोकेषु सत्तमः स और्व इति विप्रर्षिः ऊरुम् भित्त्वा व्यजायत

Analysis

Word Lemma Parse
अनेन इदम् pos=n,g=n,c=3,n=s
एव एव pos=i
pos=i
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
नाम्ना नामन् pos=n,g=n,c=3,n=s
लोकेषु लोक pos=n,g=m,c=7,n=p
सत्तमः सत्तम pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
और्व और्व pos=n,g=m,c=1,n=s
इति इति pos=i
विप्रर्षिः विप्रर्षि pos=n,g=m,c=1,n=s
ऊरुम् ऊरु pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
व्यजायत विजन् pos=v,p=3,n=s,l=lan