Original

गन्धर्व उवाच ।एवमुक्तास्ततः सर्वे राजानस्ते तमूरुजम् ।ऊचुः प्रसीदेति तदा प्रसादं च चकार सः ॥ ७ ॥

Segmented

गन्धर्व उवाच एवम् उक्ताः ततस् सर्वे राजानः ते तम् ऊरू-जम् ऊचुः प्रसीद इति तदा प्रसादम् च चकार सः

Analysis

Word Lemma Parse
गन्धर्व गन्धर्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्ताः वच् pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
ऊरू ऊरु pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
प्रसीद प्रसद् pos=v,p=2,n=s,l=lot
इति इति pos=i
तदा तदा pos=i
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
pos=i
चकार कृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s