Original

तमिमं तात याचध्वमौर्वं मम सुतोत्तमम् ।अयं वः प्रणिपातेन तुष्टो दृष्टीर्विमोक्ष्यति ॥ ६ ॥

Segmented

तम् इमम् तात याचध्वम् और्वम् मम सुत-उत्तमम् अयम् वः प्रणिपातेन तुष्टो दृष्टीः विमोक्ष्यति

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
तात तात pos=n,g=m,c=8,n=s
याचध्वम् याच् pos=v,p=2,n=p,l=lot
और्वम् और्व pos=n,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
सुत सुत pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
वः त्वद् pos=n,g=,c=6,n=p
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
विमोक्ष्यति विमुच् pos=v,p=3,n=s,l=lrt