Original

षडङ्गश्चाखिलो वेद इमं गर्भस्थमेव हि ।विवेश भृगुवंशस्य भूयः प्रियचिकीर्षया ॥ ४ ॥

Segmented

षः-अङ्गः च अखिलः वेद इमम् गर्भ-स्थम् एव हि विवेश भृगु-वंशस्य भूयः प्रिय-चिकीर्षया

Analysis

Word Lemma Parse
षः षष् pos=n,comp=y
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
pos=i
अखिलः अखिल pos=a,g=m,c=1,n=s
वेद वेद pos=n,g=m,c=1,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
गर्भ गर्भ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
एव एव pos=i
हि हि pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
भृगु भृगु pos=n,comp=y
वंशस्य वंश pos=n,g=m,c=6,n=s
भूयः भूयस् pos=i
प्रिय प्रिय pos=n,comp=y
चिकीर्षया चिकीर्षा pos=n,g=f,c=3,n=s