Original

गर्भानपि यदा यूयं भृगूणां घ्नत पुत्रकाः ।तदायमूरुणा गर्भो मया वर्षशतं धृतः ॥ ३ ॥

Segmented

गर्भान् अपि यदा यूयम् भृगूणाम् घ्नत पुत्रकाः तदा अयम् ऊरुणा गर्भो मया वर्ष-शतम् धृतः

Analysis

Word Lemma Parse
गर्भान् गर्भ pos=n,g=m,c=2,n=p
अपि अपि pos=i
यदा यदा pos=i
यूयम् त्वद् pos=n,g=,c=1,n=p
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
घ्नत हन् pos=v,p=2,n=p,l=lot
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
तदा तदा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
ऊरुणा ऊरु pos=n,g=m,c=3,n=s
गर्भो गर्भ pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वर्ष वर्ष pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
धृतः धृ pos=va,g=m,c=1,n=s,f=part