Original

न हि नः क्षत्रियाः केचिन्न लोकाः सप्त पुत्रक ।दूषयन्ति तपस्तेजः क्रोधमुत्पतितं जहि ॥ २१ ॥

Segmented

न हि नः क्षत्रियाः केचिन् न लोकाः सप्त पुत्रक दूषयन्ति तपः-तेजः क्रोधम् उत्पतितम् जहि

Analysis

Word Lemma Parse
pos=i
हि हि pos=i
नः मद् pos=n,g=,c=6,n=p
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
pos=i
लोकाः लोक pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
दूषयन्ति दूषय् pos=v,p=3,n=p,l=lat
तपः तपस् pos=n,comp=y
तेजः तेजस् pos=n,g=n,c=2,n=s
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
उत्पतितम् उत्पत् pos=va,g=m,c=2,n=s,f=part
जहि हा pos=v,p=2,n=s,l=lot