Original

यदा तु मृत्युरादातुं न नः शक्नोति सर्वशः ।तदास्माभिरयं दृष्ट उपायस्तात संमतः ॥ १८ ॥

Segmented

यदा तु मृत्युः आदातुम् न नः शक्नोति सर्वशः तदा अस्माभिः अयम् दृष्ट उपायः तात संमतः

Analysis

Word Lemma Parse
यदा यदा pos=i
तु तु pos=i
मृत्युः मृत्यु pos=n,g=m,c=1,n=s
आदातुम् आदा pos=vi
pos=i
नः मद् pos=n,g=,c=2,n=p
शक्नोति शक् pos=v,p=3,n=s,l=lat
सर्वशः सर्वशस् pos=i
तदा तदा pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
अयम् इदम् pos=n,g=m,c=1,n=s
दृष्ट दृश् pos=va,g=m,c=1,n=s,f=part
उपायः उपाय pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part