Original

निखातं तद्धि वै वित्तं केनचिद्भृगुवेश्मनि ।वैरायैव तदा न्यस्तं क्षत्रियान्कोपयिष्णुभिः ।किं हि वित्तेन नः कार्यं स्वर्गेप्सूनां द्विजर्षभ ॥ १७ ॥

Segmented

निखातम् तत् हि वै वित्तम् केनचिद् भृगु-वेश्मनि वैराय एव तदा न्यस्तम् क्षत्रियान् कोपयिष्णुभिः किम् हि वित्तेन नः कार्यम् स्वर्ग-ईप्सूनाम् द्विजर्षभ

Analysis

Word Lemma Parse
निखातम् निखन् pos=va,g=n,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
वै वै pos=i
वित्तम् वित्त pos=n,g=n,c=1,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
भृगु भृगु pos=n,comp=y
वेश्मनि वेश्मन् pos=n,g=n,c=7,n=s
वैराय वैर pos=n,g=n,c=4,n=s
एव एव pos=i
तदा तदा pos=i
न्यस्तम् न्यस् pos=va,g=n,c=1,n=s,f=part
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
कोपयिष्णुभिः कोपयिष्णु pos=a,g=m,c=3,n=p
किम् pos=n,g=n,c=1,n=s
हि हि pos=i
वित्तेन वित्त pos=n,g=n,c=3,n=s
नः मद् pos=n,g=,c=6,n=p
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
स्वर्ग स्वर्ग pos=n,comp=y
ईप्सूनाम् ईप्सु pos=a,g=m,c=6,n=p
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s