Original

आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् ।तदास्माभिर्वधस्तात क्षत्रियैरीप्सितः स्वयम् ॥ १६ ॥

Segmented

आयुषा हि प्रकृष्टेन यदा नः खेद आविशत् तदा अस्माभिः वधः तात क्षत्रियैः ईप्सितः स्वयम्

Analysis

Word Lemma Parse
आयुषा आयुस् pos=n,g=n,c=3,n=s
हि हि pos=i
प्रकृष्टेन प्रकृष् pos=va,g=n,c=3,n=s,f=part
यदा यदा pos=i
नः मद् pos=n,g=,c=6,n=p
खेद खेद pos=n,g=m,c=1,n=s
आविशत् आविश् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
अस्माभिः मद् pos=n,g=,c=3,n=p
वधः वध pos=n,g=m,c=1,n=s
तात तात pos=n,g=m,c=8,n=s
क्षत्रियैः क्षत्रिय pos=n,g=m,c=3,n=p
ईप्सितः ईप्सय् pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i