Original

नानीशैर्हि तदा तात भृगुभिर्भावितात्मभिः ।वधोऽभ्युपेक्षितः सर्वैः क्षत्रियाणां विहिंसताम् ॥ १५ ॥

Segmented

न अनीशैः हि तदा तात भृगुभिः भावितात्मभिः वधो ऽभ्युपेक्षितः सर्वैः क्षत्रियाणाम् विहिंसताम्

Analysis

Word Lemma Parse
pos=i
अनीशैः अनीश pos=a,g=m,c=3,n=p
हि हि pos=i
तदा तदा pos=i
तात तात pos=n,g=m,c=8,n=s
भृगुभिः भृगु pos=n,g=m,c=3,n=p
भावितात्मभिः भावितात्मन् pos=a,g=m,c=3,n=p
वधो वध pos=n,g=m,c=1,n=s
ऽभ्युपेक्षितः अभ्युपेक्ष् pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विहिंसताम् विहिंस् pos=va,g=m,c=6,n=p,f=part