Original

और्व दृष्टः प्रभावस्ते तपसोग्रस्य पुत्रक ।प्रसादं कुरु लोकानां नियच्छ क्रोधमात्मनः ॥ १४ ॥

Segmented

और्व दृष्टः प्रभावः ते तपसा उग्रस्य पुत्रक प्रसादम् कुरु लोकानाम् नियच्छ क्रोधम् आत्मनः

Analysis

Word Lemma Parse
और्व और्व pos=n,g=m,c=8,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रस्य उग्र pos=a,g=m,c=6,n=s
पुत्रक पुत्रक pos=n,g=m,c=8,n=s
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
लोकानाम् लोक pos=n,g=m,c=6,n=p
नियच्छ नियम् pos=v,p=2,n=s,l=lot
क्रोधम् क्रोध pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s