Original

ततस्तं पितरस्तात विज्ञाय भृगुसत्तमम् ।पितृलोकादुपागम्य सर्व ऊचुरिदं वचः ॥ १३ ॥

Segmented

ततस् तम् पितरः तात विज्ञाय भृगु-सत्तमम् पितृ-लोकात् उपागम्य सर्व ऊचुः इदम् वचः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
पितरः पितृ pos=n,g=m,c=1,n=p
तात तात pos=n,g=m,c=8,n=s
विज्ञाय विज्ञा pos=vi
भृगु भृगु pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
पितृ पितृ pos=n,comp=y
लोकात् लोक pos=n,g=m,c=5,n=s
उपागम्य उपागम् pos=vi
सर्व सर्व pos=n,g=m,c=1,n=p
ऊचुः वच् pos=v,p=3,n=p,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s