Original

तापयामास लोकान्स सदेवासुरमानुषान् ।तपसोग्रेण महता नन्दयिष्यन्पितामहान् ॥ १२ ॥

Segmented

तापयामास लोकान् स स देव-असुर-मानुषान् तपसा उग्रेण महता नन्दयिष्यन् पितामहान्

Analysis

Word Lemma Parse
तापयामास तापय् pos=v,p=3,n=s,l=lit
लोकान् लोक pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
मानुषान् मानुष pos=n,g=m,c=2,n=p
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
नन्दयिष्यन् नन्दय् pos=va,g=m,c=1,n=s,f=part
पितामहान् पितामह pos=n,g=m,c=2,n=p