Original

इच्छन्नपचितिं कर्तुं भृगूणां भृगुसत्तमः ।सर्वलोकविनाशाय तपसा महतैधितः ॥ ११ ॥

Segmented

इच्छन्न् अपचितिम् कर्तुम् भृगूणाम् भृगु-सत्तमः सर्व-लोक-विनाशाय तपसा महता एधितः

Analysis

Word Lemma Parse
इच्छन्न् इष् pos=va,g=m,c=1,n=s,f=part
अपचितिम् अपचिति pos=n,g=f,c=2,n=s
कर्तुम् कृ pos=vi
भृगूणाम् भृगु pos=n,g=m,c=6,n=p
भृगु भृगु pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
एधितः एध् pos=va,g=m,c=1,n=s,f=part