Original

स चक्रे तात लोकानां विनाशाय महामनाः ।सर्वेषामेव कार्त्स्न्येन मनः प्रवणमात्मनः ॥ १० ॥

Segmented

स चक्रे तात लोकानाम् विनाशाय महामनाः सर्वेषाम् एव कार्त्स्न्येन मनः प्रवणम् आत्मनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
तात तात pos=n,g=m,c=8,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
विनाशाय विनाश pos=n,g=m,c=4,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
एव एव pos=i
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
मनः मनस् pos=n,g=n,c=2,n=s
प्रवणम् प्रवण pos=a,g=n,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s