Original

ब्राह्मण्युवाच ।नाहं गृह्णामि वस्तात दृष्टीर्नास्ति रुषान्विता ।अयं तु भार्गवो नूनमूरुजः कुपितोऽद्य वः ॥ १ ॥

Segmented

ब्राह्मणी उवाच न अहम् गृह्णामि वः तात दृष्टीः न अस्ति रुषा-अन्विता अयम् तु भार्गवो नूनम् ऊरू-जः कुपितो ऽद्य वः

Analysis

Word Lemma Parse
ब्राह्मणी ब्राह्मणी pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
अहम् मद् pos=n,g=,c=1,n=s
गृह्णामि ग्रह् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=6,n=p
तात तात pos=n,g=m,c=8,n=s
दृष्टीः दृष्टि pos=n,g=f,c=2,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
रुषा रुषा pos=n,comp=y
अन्विता अन्वित pos=a,g=f,c=1,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
तु तु pos=i
भार्गवो भार्गव pos=n,g=m,c=1,n=s
नूनम् नूनम् pos=i
ऊरू ऊरु pos=n,comp=y
जः pos=a,g=m,c=1,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
ऽद्य अद्य pos=i
वः त्वद् pos=n,g=,c=6,n=p