Original

विहाय भगवांश्चापि स्त्रीरूपमतुलं हरिः ।नानाप्रहरणैर्भीमैर्दानवान्समकम्पयत् ॥ ९ ॥

Segmented

विहाय भगवान् च अपि स्त्री-रूपम् अतुलम् हरिः नाना प्रहरणैः भीमैः दानवान् समकम्पयत्

Analysis

Word Lemma Parse
विहाय विहा pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
pos=i
अपि अपि pos=i
स्त्री स्त्री pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
अतुलम् अतुल pos=a,g=n,c=2,n=s
हरिः हरि pos=n,g=m,c=1,n=s
नाना नाना pos=i
प्रहरणैः प्रहरण pos=n,g=n,c=3,n=p
भीमैः भीम pos=a,g=n,c=3,n=p
दानवान् दानव pos=n,g=m,c=2,n=p
समकम्पयत् संकम्पय् pos=v,p=3,n=s,l=lan