Original

ततो वैरविनिर्बन्धः कृतो राहुमुखेन वै ।शाश्वतश्चन्द्रसूर्याभ्यां ग्रसत्यद्यापि चैव तौ ॥ ८ ॥

Segmented

ततो वैर-विनिर्बन्धः कृतो राहु-मुखेन वै शाश्वतः चन्द्र-सूर्याभ्याम् ग्रसति अद्य अपि च एव तौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
वैर वैर pos=n,comp=y
विनिर्बन्धः विनिर्बन्ध pos=n,g=m,c=1,n=s
कृतो कृ pos=va,g=m,c=1,n=s,f=part
राहु राहु pos=n,comp=y
मुखेन मुख pos=n,g=n,c=3,n=s
वै वै pos=i
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्याभ्याम् सूर्य pos=n,g=m,c=3,n=d
ग्रसति ग्रस् pos=v,p=3,n=s,l=lat
अद्य अद्य pos=i
अपि अपि pos=i
pos=i
एव एव pos=i
तौ तद् pos=n,g=m,c=2,n=d