Original

तच्छैलशृङ्गप्रतिमं दानवस्य शिरो महत् ।चक्रेणोत्कृत्तमपतच्चालयद्वसुधातलम् ॥ ७ ॥

Segmented

तत् शैल-शृङ्ग-प्रतिमम् दानवस्य शिरो महत् चक्रेण उत्कृत्तम् अपतत् चालय् वसुधा-तलम्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=1,n=s
शैल शैल pos=n,comp=y
शृङ्ग शृङ्ग pos=n,comp=y
प्रतिमम् प्रतिमा pos=n,g=n,c=1,n=s
दानवस्य दानव pos=n,g=m,c=6,n=s
शिरो शिरस् pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
चक्रेण चक्र pos=n,g=n,c=3,n=s
उत्कृत्तम् उत्कृत् pos=va,g=n,c=1,n=s,f=part
अपतत् पत् pos=v,p=3,n=s,l=lan
चालय् चालय् pos=va,g=n,c=1,n=s,f=part
वसुधा वसुधा pos=n,comp=y
तलम् तल pos=n,g=m,c=2,n=s