Original

ततो भगवता तस्य शिरश्छिन्नमलंकृतम् ।चक्रायुधेन चक्रेण पिबतोऽमृतमोजसा ॥ ६ ॥

Segmented

ततो भगवता तस्य शिरः छिन्नम् अलंकृतम् चक्र-आयुधा चक्रेण पिबतो ऽमृतम् ओजसा

Analysis

Word Lemma Parse
ततो ततस् pos=i
भगवता भगवन्त् pos=n,g=m,c=3,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शिरः शिरस् pos=n,g=n,c=1,n=s
छिन्नम् छिद् pos=va,g=n,c=1,n=s,f=part
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part
चक्र चक्र pos=n,comp=y
आयुधा आयुध pos=n,g=n,c=3,n=s
चक्रेण चक्र pos=n,g=n,c=3,n=s
पिबतो पा pos=va,g=m,c=6,n=s,f=part
ऽमृतम् अमृत pos=n,g=n,c=2,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s