Original

तस्य कण्ठमनुप्राप्ते दानवस्यामृते तदा ।आख्यातं चन्द्रसूर्याभ्यां सुराणां हितकाम्यया ॥ ५ ॥

Segmented

तस्य कण्ठम् अनुप्राप्ते दानवस्य अमृते तदा आख्यातम् चन्द्र-सूर्याभ्याम् सुराणाम् हित-काम्या

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
कण्ठम् कण्ठ pos=n,g=m,c=2,n=s
अनुप्राप्ते अनुप्राप् pos=va,g=n,c=7,n=s,f=part
दानवस्य दानव pos=n,g=m,c=6,n=s
अमृते अमृत pos=n,g=n,c=7,n=s
तदा तदा pos=i
आख्यातम् आख्या pos=va,g=n,c=1,n=s,f=part
चन्द्र चन्द्र pos=n,comp=y
सूर्याभ्याम् सूर्य pos=n,g=m,c=3,n=d
सुराणाम् सुर pos=n,g=m,c=6,n=p
हित हित pos=n,comp=y
काम्या काम्या pos=n,g=f,c=3,n=s