Original

ततः पिबत्सु तत्कालं देवेष्वमृतमीप्सितम् ।राहुर्विबुधरूपेण दानवः प्रापिबत्तदा ॥ ४ ॥

Segmented

ततः पिबत्सु तद्-कालम् देवेषु अमृतम् ईप्सितम् राहुः विबुध-रूपेण दानवः प्रापिबत् तदा

Analysis

Word Lemma Parse
ततः ततस् pos=i
पिबत्सु पा pos=va,g=m,c=7,n=p,f=part
तद् तद् pos=n,comp=y
कालम् काल pos=n,g=m,c=2,n=s
देवेषु देव pos=n,g=m,c=7,n=p
अमृतम् अमृत pos=n,g=n,c=2,n=s
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
राहुः राहु pos=n,g=m,c=1,n=s
विबुध विबुध pos=n,comp=y
रूपेण रूप pos=n,g=n,c=3,n=s
दानवः दानव pos=n,g=m,c=1,n=s
प्रापिबत् प्रपा pos=v,p=3,n=s,l=lan
तदा तदा pos=i