Original

ततोऽमृतं सुनिहितमेव चक्रिरे सुराः परां मुदमभिगम्य पुष्कलाम् ।ददौ च तं निधिममृतस्य रक्षितुं किरीटिने बलभिदथामरैः सह ॥ ३० ॥

Segmented

ततो ऽमृतम् सु निहितम् एव चक्रिरे सुराः पराम् मुदम् अभिगम्य पुष्कलाम् ददौ च तम् निधिम् अमृतस्य रक्षितुम् किरीटिने बलभिद् अथ अमरैः सह

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽमृतम् अमृत pos=n,g=n,c=2,n=s
सु सु pos=i
निहितम् निधा pos=va,g=n,c=2,n=s,f=part
एव एव pos=i
चक्रिरे कृ pos=v,p=3,n=p,l=lit
सुराः सुर pos=n,g=m,c=1,n=p
पराम् पर pos=n,g=f,c=2,n=s
मुदम् मुद् pos=n,g=f,c=2,n=s
अभिगम्य अभिगम् pos=vi
पुष्कलाम् पुष्कल pos=a,g=f,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
pos=i
तम् तद् pos=n,g=m,c=2,n=s
निधिम् निधि pos=n,g=m,c=2,n=s
अमृतस्य अमृत pos=n,g=n,c=6,n=s
रक्षितुम् रक्ष् pos=vi
किरीटिने किरीटिन् pos=n,g=m,c=4,n=s
बलभिद् बलभिद् pos=n,g=m,c=1,n=s
अथ अथ pos=i
अमरैः अमर pos=n,g=m,c=3,n=p
सह सह pos=i