Original

ततो देवगणाः सर्वे पपुस्तदमृतं तदा ।विष्णोः सकाशात्संप्राप्य संभ्रमे तुमुले सति ॥ ३ ॥

Segmented

ततो देव-गणाः सर्वे पपुः तत् अमृतम् तदा विष्णोः सकाशात् सम्प्राप्य संभ्रमे तुमुले सति

Analysis

Word Lemma Parse
ततो ततस् pos=i
देव देव pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
पपुः पा pos=v,p=3,n=p,l=lit
तत् तद् pos=n,g=n,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
तदा तदा pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
सकाशात् सकाश pos=n,g=m,c=5,n=s
सम्प्राप्य सम्प्राप् pos=vi
संभ्रमे सम्भ्रम pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
सति अस् pos=va,g=m,c=7,n=s,f=part