Original

ततः सुरैर्विजयमवाप्य मन्दरः स्वमेव देशं गमितः सुपूजितः ।विनाद्य खं दिवमपि चैव सर्वशस्ततो गताः सलिलधरा यथागतम् ॥ २९ ॥

Segmented

ततः सुरैः विजयम् अवाप्य मन्दरः स्वम् एव देशम् गमितः सु पूजितः विनाद्य खम् दिवम् अपि च एव सर्वशस् ततो गताः सलिलधरा यथागतम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुरैः सुर pos=n,g=m,c=3,n=p
विजयम् विजय pos=n,g=m,c=2,n=s
अवाप्य अवाप् pos=vi
मन्दरः मन्दर pos=n,g=m,c=1,n=s
स्वम् स्व pos=a,g=m,c=2,n=s
एव एव pos=i
देशम् देश pos=n,g=m,c=2,n=s
गमितः गमय् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
पूजितः पूजय् pos=va,g=m,c=1,n=s,f=part
विनाद्य विनादय् pos=vi
खम् pos=n,g=n,c=2,n=s
दिवम् दिव् pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
एव एव pos=i
सर्वशस् सर्वशस् pos=i
ततो ततस् pos=i
गताः गम् pos=va,g=m,c=1,n=p,f=part
सलिलधरा सलिलधर pos=n,g=m,c=1,n=p
यथागतम् यथागत pos=a,g=m,c=2,n=s