Original

ततो महीं लवणजलं च सागरं महासुराः प्रविविशुरर्दिताः सुरैः ।वियद्गतं ज्वलितहुताशनप्रभं सुदर्शनं परिकुपितं निशाम्य च ॥ २८ ॥

Segmented

ततो महीम् लवण-जलम् च सागरम् महा-असुराः प्रविविशुः अर्दिताः सुरैः वियन्त्-गतम् ज्वलित-हुताशन-प्रभम् सुदर्शनम् परिकुपितम् निशाम्य च

Analysis

Word Lemma Parse
ततो ततस् pos=i
महीम् मही pos=n,g=f,c=2,n=s
लवण लवण pos=n,comp=y
जलम् जल pos=n,g=m,c=2,n=s
pos=i
सागरम् सागर pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
असुराः असुर pos=n,g=m,c=1,n=p
प्रविविशुः प्रविश् pos=v,p=3,n=p,l=lit
अर्दिताः अर्दय् pos=va,g=m,c=1,n=p,f=part
सुरैः सुर pos=n,g=m,c=3,n=p
वियन्त् वियन्त् pos=n,comp=y
गतम् गम् pos=va,g=m,c=2,n=s,f=part
ज्वलित ज्वल् pos=va,comp=y,f=part
हुताशन हुताशन pos=n,comp=y
प्रभम् प्रभा pos=n,g=m,c=2,n=s
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
परिकुपितम् परिकुप् pos=va,g=m,c=2,n=s,f=part
निशाम्य निशामय् pos=vi
pos=i