Original

नरस्ततो वरकनकाग्रभूषणैर्महेषुभिर्गगनपथं समावृणोत् ।विदारयन्गिरिशिखराणि पत्रिभिर्महाभयेऽसुरगणविग्रहे तदा ॥ २७ ॥

Segmented

नरः ततस् वर-कनक-अग्र-भूषणैः महा-इषुभिः गगन-पन्थाम् समावृणोत् विदारयन् गिरि-शिखरानि पत्रिभिः महा-भये असुर-गण-विग्रहे तदा

Analysis

Word Lemma Parse
नरः नर pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
वर वर pos=a,comp=y
कनक कनक pos=n,comp=y
अग्र अग्र pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p
गगन गगन pos=n,comp=y
पन्थाम् पथिन् pos=n,g=m,c=2,n=s
समावृणोत् समावृ pos=v,p=3,n=s,l=lan
विदारयन् विदारय् pos=va,g=m,c=1,n=s,f=part
गिरि गिरि pos=n,comp=y
शिखरानि शिखर pos=n,g=n,c=2,n=p
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
भये भय pos=n,g=m,c=7,n=s
असुर असुर pos=n,comp=y
गण गण pos=n,comp=y
विग्रहे विग्रह pos=n,g=m,c=7,n=s
तदा तदा pos=i