Original

ततो मही प्रविचलिता सकानना महाद्रिपाताभिहता समन्ततः ।परस्परं भृशमभिगर्जतां मुहू रणाजिरे भृशमभिसंप्रवर्तिते ॥ २६ ॥

Segmented

ततो मही प्रविचलिता स कानना महा-अद्रि-पात-अभिहता समन्ततः परस्परम् भृशम् अभिगर्जताम् मुहू रण-अजिरे भृशम् अभिसम्प्रवर्तिते

Analysis

Word Lemma Parse
ततो ततस् pos=i
मही मही pos=n,g=f,c=1,n=s
प्रविचलिता प्रविचल् pos=va,g=f,c=1,n=s,f=part
pos=i
कानना कानन pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
अद्रि अद्रि pos=n,comp=y
पात पात pos=n,comp=y
अभिहता अभिहन् pos=va,g=f,c=1,n=s,f=part
समन्ततः समन्ततः pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
अभिगर्जताम् अभिगर्ज् pos=va,g=m,c=6,n=p,f=part
मुहू मुहुर् pos=i
रण रण pos=n,comp=y
अजिरे अजिर pos=n,g=n,c=7,n=s
भृशम् भृशम् pos=i
अभिसम्प्रवर्तिते अभिसम्प्रवर्तय् pos=va,g=n,c=7,n=s,f=part