Original

अथाम्बराद्भयजननाः प्रपेदिरे सपादपा बहुविधमेघरूपिणः ।महाद्रयः प्रविगलिताग्रसानवः परस्परं द्रुतमभिहत्य सस्वनाः ॥ २५ ॥

Segmented

अथ अम्बरात् भय-जननाः प्रपेदिरे स पादपाः बहुविध-मेघ-रूपिणः महा-अद्रयः प्रविगल्-अग्र-सानवः परस्परम् द्रुतम् अभिहत्य स स्वनाः

Analysis

Word Lemma Parse
अथ अथ pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s
भय भय pos=n,comp=y
जननाः जनन pos=a,g=m,c=1,n=p
प्रपेदिरे प्रपद् pos=v,p=3,n=p,l=lit
pos=i
पादपाः पादप pos=n,g=m,c=1,n=p
बहुविध बहुविध pos=a,comp=y
मेघ मेघ pos=n,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
अद्रयः अद्रि pos=n,g=m,c=1,n=p
प्रविगल् प्रविगल् pos=va,comp=y,f=part
अग्र अग्र pos=n,comp=y
सानवः सानु pos=n,g=m,c=1,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
द्रुतम् द्रुतम् pos=i
अभिहत्य अभिहन् pos=vi
pos=i
स्वनाः स्वन pos=n,g=m,c=1,n=p