Original

अथासुरा गिरिभिरदीनचेतसो मुहुर्मुहुः सुरगणमर्दयंस्तदा ।महाबला विगलितमेघवर्चसः सहस्रशो गगनमभिप्रपद्य ह ॥ २४ ॥

Segmented

अथ असुराः गिरिभिः अदीन-चेतसः मुहुः मुहुः सुर-गणम् अर्दयन् तदा महा-बलाः विगलित-मेघ-वर्चसः सहस्रशो गगनम् अभिप्रपद्य ह

Analysis

Word Lemma Parse
अथ अथ pos=i
असुराः असुर pos=n,g=m,c=1,n=p
गिरिभिः गिरि pos=n,g=m,c=3,n=p
अदीन अदीन pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=1,n=p
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i
सुर सुर pos=n,comp=y
गणम् गण pos=n,g=m,c=2,n=s
अर्दयन् अर्दय् pos=v,p=3,n=p,l=lan_unaug
तदा तदा pos=i
महा महत् pos=a,comp=y
बलाः बल pos=n,g=m,c=1,n=p
विगलित विगल् pos=va,comp=y,f=part
मेघ मेघ pos=n,comp=y
वर्चसः वर्चस् pos=n,g=m,c=1,n=p
सहस्रशो सहस्रशस् pos=i
गगनम् गगन pos=n,g=n,c=2,n=s
अभिप्रपद्य अभिप्रपद् pos=vi
pos=i