Original

दहत्क्वचिज्ज्वलन इवावलेलिहत्प्रसह्य तानसुरगणान्न्यकृन्तत ।प्रवेरितं वियति मुहुः क्षितौ तदा पपौ रणे रुधिरमथो पिशाचवत् ॥ २३ ॥

Segmented

दहत् क्वचिज् ज्वलन इव अवलेलिह् प्रसह्य तान् असुर-गणान् न्यकृन्तत प्रवेरितम् वियति मुहुः क्षितौ तदा पपौ रणे रुधिरम् अथो पिशाच-वत्

Analysis

Word Lemma Parse
दहत् दह् pos=va,g=n,c=1,n=s,f=part
क्वचिज् क्वचिद् pos=i
ज्वलन ज्वलन pos=n,g=m,c=1,n=s
इव इव pos=i
अवलेलिह् अवलेलिह् pos=va,g=n,c=1,n=s,f=part
प्रसह्य प्रसह् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
असुर असुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
न्यकृन्तत निकृत् pos=v,p=3,n=s,l=lan
प्रवेरितम् प्रवेरित pos=a,g=n,c=1,n=s
वियति वियन्त् pos=n,g=n,c=7,n=s
मुहुः मुहुर् pos=i
क्षितौ क्षिति pos=n,g=f,c=7,n=s
तदा तदा pos=i
पपौ पा pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
अथो अथो pos=i
पिशाच पिशाच pos=n,comp=y
वत् वत् pos=i