Original

तदन्तकज्वलनसमानवर्चसं पुनः पुनर्न्यपतत वेगवत्तदा ।विदारयद्दितिदनुजान्सहस्रशः करेरितं पुरुषवरेण संयुगे ॥ २२ ॥

Segmented

तद् अन्तक-ज्वलन-समान-वर्चसम् पुनः पुनः न्यपतत वेगवत् तदा विदारयद् दिति-दनु-जाम् सहस्रशः कर-ईरितम् पुरुषवरेण संयुगे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
अन्तक अन्तक pos=n,comp=y
ज्वलन ज्वलन pos=n,comp=y
समान समान pos=a,comp=y
वर्चसम् वर्चस pos=n,g=n,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i
न्यपतत निपत् pos=v,p=3,n=s,l=lan
वेगवत् वेगवत् pos=a,g=n,c=1,n=s
तदा तदा pos=i
विदारयद् विदारय् pos=va,g=n,c=1,n=s,f=part
दिति दिति pos=n,comp=y
दनु दनु pos=n,comp=y
जाम् pos=a,g=m,c=2,n=p
सहस्रशः सहस्रशस् pos=i
कर कर pos=n,comp=y
ईरितम् ईरय् pos=va,g=n,c=1,n=s,f=part
पुरुषवरेण पुरुषवर pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s