Original

तदागतं ज्वलितहुताशनप्रभं भयंकरं करिकरबाहुरच्युतः ।मुमोच वै चपलमुदग्रवेगवन्महाप्रभं परनगरावदारणम् ॥ २१ ॥

Segmented

तद् आगतम् ज्वलित-हुताशन-प्रभम् भयंकरम् करि-कर-बाहुः अच्युतः मुमोच वै चपलम् उदग्र-वेगवत् महा-प्रभम् पर-नगर-अवदारणम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आगतम् आगम् pos=va,g=n,c=2,n=s,f=part
ज्वलित ज्वल् pos=va,comp=y,f=part
हुताशन हुताशन pos=n,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
भयंकरम् भयंकर pos=a,g=n,c=2,n=s
करि करिन् pos=n,comp=y
कर कर pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
अच्युतः अच्युत pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
वै वै pos=i
चपलम् चपल pos=a,g=n,c=2,n=s
उदग्र उदग्र pos=a,comp=y
वेगवत् वेगवत् pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=2,n=s
पर पर pos=n,comp=y
नगर नगर pos=n,comp=y
अवदारणम् अवदारण pos=a,g=n,c=2,n=s