Original

ततोऽम्बराच्चिन्तितमात्रमागतं महाप्रभं चक्रममित्रतापनम् ।विभावसोस्तुल्यमकुण्ठमण्डलं सुदर्शनं भीममजय्यमुत्तमम् ॥ २० ॥

Segmented

ततो अम्बरात् चिन्तित-मात्रम् आगतम् महा-प्रभम् चक्रम् अमित्र-तापनम् विभावसोः तुल्यम् अकुण्ठ-मण्डलम् सुदर्शनम् भीमम् अजय्यम् उत्तमम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
अम्बरात् अम्बर pos=n,g=n,c=5,n=s
चिन्तित चिन्तय् pos=va,comp=y,f=part
मात्रम् मात्र pos=n,g=n,c=1,n=s
आगतम् आगम् pos=va,g=n,c=1,n=s,f=part
महा महत् pos=a,comp=y
प्रभम् प्रभा pos=n,g=n,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=1,n=s
अमित्र अमित्र pos=n,comp=y
तापनम् तापन pos=a,g=n,c=1,n=s
विभावसोः विभावसु pos=n,g=m,c=6,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
अकुण्ठ अकुण्ठ pos=a,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
सुदर्शनम् सुदर्शन pos=a,g=n,c=1,n=s
भीमम् भीम pos=a,g=n,c=1,n=s
अजय्यम् अजय्य pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s