Original

ततस्तदमृतं देवो विष्णुरादाय वीर्यवान् ।जहार दानवेन्द्रेभ्यो नरेण सहितः प्रभुः ॥ २ ॥

Segmented

ततस् तत् अमृतम् देवो विष्णुः आदाय वीर्यवान् जहार दानव-इन्द्रेभ्यः नरेण सहितः प्रभुः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=2,n=s
अमृतम् अमृत pos=n,g=n,c=2,n=s
देवो देव pos=n,g=m,c=1,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
आदाय आदा pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
जहार हृ pos=v,p=3,n=s,l=lit
दानव दानव pos=n,comp=y
इन्द्रेभ्यः इन्द्र pos=n,g=m,c=5,n=p
नरेण नर pos=n,g=m,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s