Original

तत्र दिव्यं धनुर्दृष्ट्वा नरस्य भगवानपि ।चिन्तयामास वै चक्रं विष्णुर्दानवसूदनम् ॥ १९ ॥

Segmented

तत्र दिव्यम् धनुः दृष्ट्वा नरस्य भगवान् अपि चिन्तयामास वै चक्रम् विष्णुः दानव-सूदनम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
नरस्य नर pos=n,g=m,c=6,n=s
भगवान् भगवत् pos=a,g=m,c=1,n=s
अपि अपि pos=i
चिन्तयामास चिन्तय् pos=v,p=3,n=s,l=lit
वै वै pos=i
चक्रम् चक्र pos=n,g=n,c=2,n=s
विष्णुः विष्णु pos=n,g=m,c=1,n=s
दानव दानव pos=n,comp=y
सूदनम् सूदन pos=a,g=n,c=2,n=s