Original

एवं सुतुमुले युद्धे वर्तमाने भयावहे ।नरनारायणौ देवौ समाजग्मतुराहवम् ॥ १८ ॥

Segmented

एवम् सु तुमुले युद्धे वर्तमाने भय-आवहे नर-नारायणौ देवौ समाजग्मतुः आहवम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
सु सु pos=i
तुमुले तुमुल pos=a,g=n,c=7,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
वर्तमाने वृत् pos=va,g=n,c=7,n=s,f=part
भय भय pos=n,comp=y
आवहे आवह pos=a,g=n,c=7,n=s
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
देवौ देव pos=n,g=m,c=1,n=d
समाजग्मतुः समागम् pos=v,p=3,n=d,l=lit
आहवम् आहव pos=n,g=m,c=2,n=s